A 959-64 Pañcamukhī(hanumat)kavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 959/64
Title: Pañcamukhī[hanumat]kavaca
Dimensions: 25 x 11.5 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1913
Acc No.: NAK 6/1055
Remarks:


Reel No. A 959-64 Inventory No.: 42781

Title Pañcamukhīhanumatkavaca

Remarks ascribed to the Sudarśanasaṃhitā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 25.0 x 11.5 cm

Folios 3

Lines per Folio 8–9

Foliation figures in the upper left-hand marign under the abbreviation pañcamu. of the verso

Date of Copying VS 1913

Place of Deposit NAK

Accession No. 6/1055

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁ hanumate namaḥ ||

oṁ asya śrīpa⟨ṃ⟩ñcamukhe(!)hanumanmatrasya śrīrāmacandra ṛṣir hanumān paṃcamukho devatā || anuṣṭup chanda[ḥ] || oṁ hanumān iti bījaṃ vāyuputra iti śakti[ḥ] || oṁ aṃjanīsuta iti kīlakaṃ || śrīrāmacandrahanumatprasādasiddhyarthe jape viniyogaḥ || atha nyāsa[ḥ] || oṁ aṃjanīsutāya aṃgiṣṭhābhyāṃ namaḥ || (fol. 1v1–4)

End

ekādaśavā[raṃ](21) paṭhen nityaṃ sarvasi[ddhi]r bhaven naraḥ

kavacasmaraṇenaiva mahāsamanvitaṃ<ref name="ftn1">This stanza is unmetrical.</ref> (fol. 3v2–3)

Colophon

iti sudarśanasaṃhitāyāṃ paṃcamukhīkavacaṃ sa[m]pūrṇaṃ śubham

pāṭha[ṃ] trikālaṃ kuryāt dina 27 (athavāra)29 samvat 1913 salamitī(!) vaisākhaśudi 8 roja 2 śubham

rāmāya nama[ḥ] hanumate nama[ḥ] || (fol. 3v3–5)

Microfilm Details

Reel No. A 959/64

Date of Filming 06-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-05-2009

Bibliography


<references/>